Declension table of ?sadānandasarasvatī

Deva

MasculineSingularDualPlural
Nominativesadānandasarasvatīḥ sadānandasarasvatyā sadānandasarasvatyaḥ
Vocativesadānandasarasvatīḥ sadānandasarasvati sadānandasarasvatyā sadānandasarasvatyaḥ
Accusativesadānandasarasvatyam sadānandasarasvatyā sadānandasarasvatyaḥ
Instrumentalsadānandasarasvatyā sadānandasarasvatībhyām sadānandasarasvatībhiḥ
Dativesadānandasarasvatye sadānandasarasvatībhyām sadānandasarasvatībhyaḥ
Ablativesadānandasarasvatyaḥ sadānandasarasvatībhyām sadānandasarasvatībhyaḥ
Genitivesadānandasarasvatyaḥ sadānandasarasvatyoḥ sadānandasarasvatīnām
Locativesadānandasarasvatyi sadānandasarasvatyām sadānandasarasvatyoḥ sadānandasarasvatīṣu

Compound sadānandasarasvati - sadānandasarasvatī -

Adverb -sadānandasarasvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria