Declension table of ?sadānandanātha

Deva

MasculineSingularDualPlural
Nominativesadānandanāthaḥ sadānandanāthau sadānandanāthāḥ
Vocativesadānandanātha sadānandanāthau sadānandanāthāḥ
Accusativesadānandanātham sadānandanāthau sadānandanāthān
Instrumentalsadānandanāthena sadānandanāthābhyām sadānandanāthaiḥ sadānandanāthebhiḥ
Dativesadānandanāthāya sadānandanāthābhyām sadānandanāthebhyaḥ
Ablativesadānandanāthāt sadānandanāthābhyām sadānandanāthebhyaḥ
Genitivesadānandanāthasya sadānandanāthayoḥ sadānandanāthānām
Locativesadānandanāthe sadānandanāthayoḥ sadānandanātheṣu

Compound sadānandanātha -

Adverb -sadānandanātham -sadānandanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria