Declension table of ?sadānandamayī

Deva

FeminineSingularDualPlural
Nominativesadānandamayī sadānandamayyau sadānandamayyaḥ
Vocativesadānandamayi sadānandamayyau sadānandamayyaḥ
Accusativesadānandamayīm sadānandamayyau sadānandamayīḥ
Instrumentalsadānandamayyā sadānandamayībhyām sadānandamayībhiḥ
Dativesadānandamayyai sadānandamayībhyām sadānandamayībhyaḥ
Ablativesadānandamayyāḥ sadānandamayībhyām sadānandamayībhyaḥ
Genitivesadānandamayyāḥ sadānandamayyoḥ sadānandamayīnām
Locativesadānandamayyām sadānandamayyoḥ sadānandamayīṣu

Compound sadānandamayi - sadānandamayī -

Adverb -sadānandamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria