Declension table of ?sadānandamaya

Deva

NeuterSingularDualPlural
Nominativesadānandamayam sadānandamaye sadānandamayāni
Vocativesadānandamaya sadānandamaye sadānandamayāni
Accusativesadānandamayam sadānandamaye sadānandamayāni
Instrumentalsadānandamayena sadānandamayābhyām sadānandamayaiḥ
Dativesadānandamayāya sadānandamayābhyām sadānandamayebhyaḥ
Ablativesadānandamayāt sadānandamayābhyām sadānandamayebhyaḥ
Genitivesadānandamayasya sadānandamayayoḥ sadānandamayānām
Locativesadānandamaye sadānandamayayoḥ sadānandamayeṣu

Compound sadānandamaya -

Adverb -sadānandamayam -sadānandamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria