Declension table of ?sadānandamaya

Deva

MasculineSingularDualPlural
Nominativesadānandamayaḥ sadānandamayau sadānandamayāḥ
Vocativesadānandamaya sadānandamayau sadānandamayāḥ
Accusativesadānandamayam sadānandamayau sadānandamayān
Instrumentalsadānandamayena sadānandamayābhyām sadānandamayaiḥ sadānandamayebhiḥ
Dativesadānandamayāya sadānandamayābhyām sadānandamayebhyaḥ
Ablativesadānandamayāt sadānandamayābhyām sadānandamayebhyaḥ
Genitivesadānandamayasya sadānandamayayoḥ sadānandamayānām
Locativesadānandamaye sadānandamayayoḥ sadānandamayeṣu

Compound sadānandamaya -

Adverb -sadānandamayam -sadānandamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria