Declension table of ?sadānandakāśmīra

Deva

MasculineSingularDualPlural
Nominativesadānandakāśmīraḥ sadānandakāśmīrau sadānandakāśmīrāḥ
Vocativesadānandakāśmīra sadānandakāśmīrau sadānandakāśmīrāḥ
Accusativesadānandakāśmīram sadānandakāśmīrau sadānandakāśmīrān
Instrumentalsadānandakāśmīreṇa sadānandakāśmīrābhyām sadānandakāśmīraiḥ sadānandakāśmīrebhiḥ
Dativesadānandakāśmīrāya sadānandakāśmīrābhyām sadānandakāśmīrebhyaḥ
Ablativesadānandakāśmīrāt sadānandakāśmīrābhyām sadānandakāśmīrebhyaḥ
Genitivesadānandakāśmīrasya sadānandakāśmīrayoḥ sadānandakāśmīrāṇām
Locativesadānandakāśmīre sadānandakāśmīrayoḥ sadānandakāśmīreṣu

Compound sadānandakāśmīra -

Adverb -sadānandakāśmīram -sadānandakāśmīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria