Declension table of ?sadānandagaṇi

Deva

MasculineSingularDualPlural
Nominativesadānandagaṇiḥ sadānandagaṇī sadānandagaṇayaḥ
Vocativesadānandagaṇe sadānandagaṇī sadānandagaṇayaḥ
Accusativesadānandagaṇim sadānandagaṇī sadānandagaṇīn
Instrumentalsadānandagaṇinā sadānandagaṇibhyām sadānandagaṇibhiḥ
Dativesadānandagaṇaye sadānandagaṇibhyām sadānandagaṇibhyaḥ
Ablativesadānandagaṇeḥ sadānandagaṇibhyām sadānandagaṇibhyaḥ
Genitivesadānandagaṇeḥ sadānandagaṇyoḥ sadānandagaṇīnām
Locativesadānandagaṇau sadānandagaṇyoḥ sadānandagaṇiṣu

Compound sadānandagaṇi -

Adverb -sadānandagaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria