Declension table of ?sadānana

Deva

NeuterSingularDualPlural
Nominativesadānanam sadānane sadānanāni
Vocativesadānana sadānane sadānanāni
Accusativesadānanam sadānane sadānanāni
Instrumentalsadānanena sadānanābhyām sadānanaiḥ
Dativesadānanāya sadānanābhyām sadānanebhyaḥ
Ablativesadānanāt sadānanābhyām sadānanebhyaḥ
Genitivesadānanasya sadānanayoḥ sadānanānām
Locativesadānane sadānanayoḥ sadānaneṣu

Compound sadānana -

Adverb -sadānanam -sadānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria