Declension table of sadāna

Deva

NeuterSingularDualPlural
Nominativesadānam sadāne sadānāni
Vocativesadāna sadāne sadānāni
Accusativesadānam sadāne sadānāni
Instrumentalsadānena sadānābhyām sadānaiḥ
Dativesadānāya sadānābhyām sadānebhyaḥ
Ablativesadānāt sadānābhyām sadānebhyaḥ
Genitivesadānasya sadānayoḥ sadānānām
Locativesadāne sadānayoḥ sadāneṣu

Compound sadāna -

Adverb -sadānam -sadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria