Declension table of ?sadāmattaka

Deva

NeuterSingularDualPlural
Nominativesadāmattakam sadāmattake sadāmattakāni
Vocativesadāmattaka sadāmattake sadāmattakāni
Accusativesadāmattakam sadāmattake sadāmattakāni
Instrumentalsadāmattakena sadāmattakābhyām sadāmattakaiḥ
Dativesadāmattakāya sadāmattakābhyām sadāmattakebhyaḥ
Ablativesadāmattakāt sadāmattakābhyām sadāmattakebhyaḥ
Genitivesadāmattakasya sadāmattakayoḥ sadāmattakānām
Locativesadāmattake sadāmattakayoḥ sadāmattakeṣu

Compound sadāmattaka -

Adverb -sadāmattakam -sadāmattakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria