Declension table of ?sadāmattā

Deva

FeminineSingularDualPlural
Nominativesadāmattā sadāmatte sadāmattāḥ
Vocativesadāmatte sadāmatte sadāmattāḥ
Accusativesadāmattām sadāmatte sadāmattāḥ
Instrumentalsadāmattayā sadāmattābhyām sadāmattābhiḥ
Dativesadāmattāyai sadāmattābhyām sadāmattābhyaḥ
Ablativesadāmattāyāḥ sadāmattābhyām sadāmattābhyaḥ
Genitivesadāmattāyāḥ sadāmattayoḥ sadāmattānām
Locativesadāmattāyām sadāmattayoḥ sadāmattāsu

Adverb -sadāmattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria