Declension table of ?sadāmatta

Deva

NeuterSingularDualPlural
Nominativesadāmattam sadāmatte sadāmattāni
Vocativesadāmatta sadāmatte sadāmattāni
Accusativesadāmattam sadāmatte sadāmattāni
Instrumentalsadāmattena sadāmattābhyām sadāmattaiḥ
Dativesadāmattāya sadāmattābhyām sadāmattebhyaḥ
Ablativesadāmattāt sadāmattābhyām sadāmattebhyaḥ
Genitivesadāmattasya sadāmattayoḥ sadāmattānām
Locativesadāmatte sadāmattayoḥ sadāmatteṣu

Compound sadāmatta -

Adverb -sadāmattam -sadāmattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria