Declension table of ?sadāmatta

Deva

MasculineSingularDualPlural
Nominativesadāmattaḥ sadāmattau sadāmattāḥ
Vocativesadāmatta sadāmattau sadāmattāḥ
Accusativesadāmattam sadāmattau sadāmattān
Instrumentalsadāmattena sadāmattābhyām sadāmattaiḥ sadāmattebhiḥ
Dativesadāmattāya sadāmattābhyām sadāmattebhyaḥ
Ablativesadāmattāt sadāmattābhyām sadāmattebhyaḥ
Genitivesadāmattasya sadāmattayoḥ sadāmattānām
Locativesadāmatte sadāmattayoḥ sadāmatteṣu

Compound sadāmatta -

Adverb -sadāmattam -sadāmattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria