Declension table of ?sadāmadā

Deva

FeminineSingularDualPlural
Nominativesadāmadā sadāmade sadāmadāḥ
Vocativesadāmade sadāmade sadāmadāḥ
Accusativesadāmadām sadāmade sadāmadāḥ
Instrumentalsadāmadayā sadāmadābhyām sadāmadābhiḥ
Dativesadāmadāyai sadāmadābhyām sadāmadābhyaḥ
Ablativesadāmadāyāḥ sadāmadābhyām sadāmadābhyaḥ
Genitivesadāmadāyāḥ sadāmadayoḥ sadāmadānām
Locativesadāmadāyām sadāmadayoḥ sadāmadāsu

Adverb -sadāmadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria