Declension table of ?sadāma

Deva

NeuterSingularDualPlural
Nominativesadāmam sadāme sadāmāni
Vocativesadāma sadāme sadāmāni
Accusativesadāmam sadāme sadāmāni
Instrumentalsadāmena sadāmābhyām sadāmaiḥ
Dativesadāmāya sadāmābhyām sadāmebhyaḥ
Ablativesadāmāt sadāmābhyām sadāmebhyaḥ
Genitivesadāmasya sadāmayoḥ sadāmānām
Locativesadāme sadāmayoḥ sadāmeṣu

Compound sadāma -

Adverb -sadāmam -sadāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria