Declension table of ?sadāma

Deva

MasculineSingularDualPlural
Nominativesadāmaḥ sadāmau sadāmāḥ
Vocativesadāma sadāmau sadāmāḥ
Accusativesadāmam sadāmau sadāmān
Instrumentalsadāmena sadāmābhyām sadāmaiḥ sadāmebhiḥ
Dativesadāmāya sadāmābhyām sadāmebhyaḥ
Ablativesadāmāt sadāmābhyām sadāmebhyaḥ
Genitivesadāmasya sadāmayoḥ sadāmānām
Locativesadāme sadāmayoḥ sadāmeṣu

Compound sadāma -

Adverb -sadāmam -sadāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria