Declension table of ?sadākāntā

Deva

FeminineSingularDualPlural
Nominativesadākāntā sadākānte sadākāntāḥ
Vocativesadākānte sadākānte sadākāntāḥ
Accusativesadākāntām sadākānte sadākāntāḥ
Instrumentalsadākāntayā sadākāntābhyām sadākāntābhiḥ
Dativesadākāntāyai sadākāntābhyām sadākāntābhyaḥ
Ablativesadākāntāyāḥ sadākāntābhyām sadākāntābhyaḥ
Genitivesadākāntāyāḥ sadākāntayoḥ sadākāntānām
Locativesadākāntāyām sadākāntayoḥ sadākāntāsu

Adverb -sadākāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria