Declension table of ?sadākālavaha

Deva

NeuterSingularDualPlural
Nominativesadākālavaham sadākālavahe sadākālavahāni
Vocativesadākālavaha sadākālavahe sadākālavahāni
Accusativesadākālavaham sadākālavahe sadākālavahāni
Instrumentalsadākālavahena sadākālavahābhyām sadākālavahaiḥ
Dativesadākālavahāya sadākālavahābhyām sadākālavahebhyaḥ
Ablativesadākālavahāt sadākālavahābhyām sadākālavahebhyaḥ
Genitivesadākālavahasya sadākālavahayoḥ sadākālavahānām
Locativesadākālavahe sadākālavahayoḥ sadākālavaheṣu

Compound sadākālavaha -

Adverb -sadākālavaham -sadākālavahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria