Declension table of ?sadākālavaha

Deva

MasculineSingularDualPlural
Nominativesadākālavahaḥ sadākālavahau sadākālavahāḥ
Vocativesadākālavaha sadākālavahau sadākālavahāḥ
Accusativesadākālavaham sadākālavahau sadākālavahān
Instrumentalsadākālavahena sadākālavahābhyām sadākālavahaiḥ sadākālavahebhiḥ
Dativesadākālavahāya sadākālavahābhyām sadākālavahebhyaḥ
Ablativesadākālavahāt sadākālavahābhyām sadākālavahebhyaḥ
Genitivesadākālavahasya sadākālavahayoḥ sadākālavahānām
Locativesadākālavahe sadākālavahayoḥ sadākālavaheṣu

Compound sadākālavaha -

Adverb -sadākālavaham -sadākālavahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria