Declension table of ?sadāhuta

Deva

NeuterSingularDualPlural
Nominativesadāhutam sadāhute sadāhutāni
Vocativesadāhuta sadāhute sadāhutāni
Accusativesadāhutam sadāhute sadāhutāni
Instrumentalsadāhutena sadāhutābhyām sadāhutaiḥ
Dativesadāhutāya sadāhutābhyām sadāhutebhyaḥ
Ablativesadāhutāt sadāhutābhyām sadāhutebhyaḥ
Genitivesadāhutasya sadāhutayoḥ sadāhutānām
Locativesadāhute sadāhutayoḥ sadāhuteṣu

Compound sadāhuta -

Adverb -sadāhutam -sadāhutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria