Declension table of ?sadāhuta

Deva

MasculineSingularDualPlural
Nominativesadāhutaḥ sadāhutau sadāhutāḥ
Vocativesadāhuta sadāhutau sadāhutāḥ
Accusativesadāhutam sadāhutau sadāhutān
Instrumentalsadāhutena sadāhutābhyām sadāhutaiḥ sadāhutebhiḥ
Dativesadāhutāya sadāhutābhyām sadāhutebhyaḥ
Ablativesadāhutāt sadāhutābhyām sadāhutebhyaḥ
Genitivesadāhutasya sadāhutayoḥ sadāhutānām
Locativesadāhute sadāhutayoḥ sadāhuteṣu

Compound sadāhuta -

Adverb -sadāhutam -sadāhutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria