Declension table of ?sadāgati_ā

Deva

FeminineSingularDualPlural
Nominativesadāgati_ā sadāgati_e sadāgati_āḥ
Vocativesadāgati_e sadāgati_e sadāgati_āḥ
Accusativesadāgati_ām sadāgati_e sadāgati_āḥ
Instrumentalsadāgati_ayā sadāgati_ābhyām sadāgati_ābhiḥ
Dativesadāgati_āyai sadāgati_ābhyām sadāgati_ābhyaḥ
Ablativesadāgati_āyāḥ sadāgati_ābhyām sadāgati_ābhyaḥ
Genitivesadāgati_āyāḥ sadāgati_ayoḥ sadāgati_ānām
Locativesadāgati_āyām sadāgati_ayoḥ sadāgati_āsu

Adverb -sadāgati_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria