Declension table of ?sadāgati

Deva

NeuterSingularDualPlural
Nominativesadāgati sadāgatinī sadāgatīni
Vocativesadāgati sadāgatinī sadāgatīni
Accusativesadāgati sadāgatinī sadāgatīni
Instrumentalsadāgatinā sadāgatibhyām sadāgatibhiḥ
Dativesadāgatine sadāgatibhyām sadāgatibhyaḥ
Ablativesadāgatinaḥ sadāgatibhyām sadāgatibhyaḥ
Genitivesadāgatinaḥ sadāgatinoḥ sadāgatīnām
Locativesadāgatini sadāgatinoḥ sadāgatiṣu

Compound sadāgati -

Adverb -sadāgati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria