Declension table of ?sadāgati

Deva

MasculineSingularDualPlural
Nominativesadāgatiḥ sadāgatī sadāgatayaḥ
Vocativesadāgate sadāgatī sadāgatayaḥ
Accusativesadāgatim sadāgatī sadāgatīn
Instrumentalsadāgatinā sadāgatibhyām sadāgatibhiḥ
Dativesadāgataye sadāgatibhyām sadāgatibhyaḥ
Ablativesadāgateḥ sadāgatibhyām sadāgatibhyaḥ
Genitivesadāgateḥ sadāgatyoḥ sadāgatīnām
Locativesadāgatau sadāgatyoḥ sadāgatiṣu

Compound sadāgati -

Adverb -sadāgati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria