Declension table of ?sadāgati

Deva

FeminineSingularDualPlural
Nominativesadāgatiḥ sadāgatī sadāgatayaḥ
Vocativesadāgate sadāgatī sadāgatayaḥ
Accusativesadāgatim sadāgatī sadāgatīḥ
Instrumentalsadāgatyā sadāgatibhyām sadāgatibhiḥ
Dativesadāgatyai sadāgataye sadāgatibhyām sadāgatibhyaḥ
Ablativesadāgatyāḥ sadāgateḥ sadāgatibhyām sadāgatibhyaḥ
Genitivesadāgatyāḥ sadāgateḥ sadāgatyoḥ sadāgatīnām
Locativesadāgatyām sadāgatau sadāgatyoḥ sadāgatiṣu

Compound sadāgati -

Adverb -sadāgati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria