Declension table of ?sadādāna

Deva

NeuterSingularDualPlural
Nominativesadādānam sadādāne sadādānāni
Vocativesadādāna sadādāne sadādānāni
Accusativesadādānam sadādāne sadādānāni
Instrumentalsadādānena sadādānābhyām sadādānaiḥ
Dativesadādānāya sadādānābhyām sadādānebhyaḥ
Ablativesadādānāt sadādānābhyām sadādānebhyaḥ
Genitivesadādānasya sadādānayoḥ sadādānānām
Locativesadādāne sadādānayoḥ sadādāneṣu

Compound sadādāna -

Adverb -sadādānam -sadādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria