Declension table of ?sadācaraṇa

Deva

NeuterSingularDualPlural
Nominativesadācaraṇam sadācaraṇe sadācaraṇāni
Vocativesadācaraṇa sadācaraṇe sadācaraṇāni
Accusativesadācaraṇam sadācaraṇe sadācaraṇāni
Instrumentalsadācaraṇena sadācaraṇābhyām sadācaraṇaiḥ
Dativesadācaraṇāya sadācaraṇābhyām sadācaraṇebhyaḥ
Ablativesadācaraṇāt sadācaraṇābhyām sadācaraṇebhyaḥ
Genitivesadācaraṇasya sadācaraṇayoḥ sadācaraṇānām
Locativesadācaraṇe sadācaraṇayoḥ sadācaraṇeṣu

Compound sadācaraṇa -

Adverb -sadācaraṇam -sadācaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria