Declension table of ?sadācandra

Deva

MasculineSingularDualPlural
Nominativesadācandraḥ sadācandrau sadācandrāḥ
Vocativesadācandra sadācandrau sadācandrāḥ
Accusativesadācandram sadācandrau sadācandrān
Instrumentalsadācandreṇa sadācandrābhyām sadācandraiḥ sadācandrebhiḥ
Dativesadācandrāya sadācandrābhyām sadācandrebhyaḥ
Ablativesadācandrāt sadācandrābhyām sadācandrebhyaḥ
Genitivesadācandrasya sadācandrayoḥ sadācandrāṇām
Locativesadācandre sadācandrayoḥ sadācandreṣu

Compound sadācandra -

Adverb -sadācandram -sadācandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria