Declension table of ?sadācārin

Deva

MasculineSingularDualPlural
Nominativesadācārī sadācāriṇau sadācāriṇaḥ
Vocativesadācārin sadācāriṇau sadācāriṇaḥ
Accusativesadācāriṇam sadācāriṇau sadācāriṇaḥ
Instrumentalsadācāriṇā sadācāribhyām sadācāribhiḥ
Dativesadācāriṇe sadācāribhyām sadācāribhyaḥ
Ablativesadācāriṇaḥ sadācāribhyām sadācāribhyaḥ
Genitivesadācāriṇaḥ sadācāriṇoḥ sadācāriṇām
Locativesadācāriṇi sadācāriṇoḥ sadācāriṣu

Compound sadācāri -

Adverb -sadācāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria