Declension table of ?sadācāravidhi

Deva

MasculineSingularDualPlural
Nominativesadācāravidhiḥ sadācāravidhī sadācāravidhayaḥ
Vocativesadācāravidhe sadācāravidhī sadācāravidhayaḥ
Accusativesadācāravidhim sadācāravidhī sadācāravidhīn
Instrumentalsadācāravidhinā sadācāravidhibhyām sadācāravidhibhiḥ
Dativesadācāravidhaye sadācāravidhibhyām sadācāravidhibhyaḥ
Ablativesadācāravidheḥ sadācāravidhibhyām sadācāravidhibhyaḥ
Genitivesadācāravidheḥ sadācāravidhyoḥ sadācāravidhīnām
Locativesadācāravidhau sadācāravidhyoḥ sadācāravidhiṣu

Compound sadācāravidhi -

Adverb -sadācāravidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria