Declension table of ?sadācāravat

Deva

MasculineSingularDualPlural
Nominativesadācāravān sadācāravantau sadācāravantaḥ
Vocativesadācāravan sadācāravantau sadācāravantaḥ
Accusativesadācāravantam sadācāravantau sadācāravataḥ
Instrumentalsadācāravatā sadācāravadbhyām sadācāravadbhiḥ
Dativesadācāravate sadācāravadbhyām sadācāravadbhyaḥ
Ablativesadācāravataḥ sadācāravadbhyām sadācāravadbhyaḥ
Genitivesadācāravataḥ sadācāravatoḥ sadācāravatām
Locativesadācāravati sadācāravatoḥ sadācāravatsu

Compound sadācāravat -

Adverb -sadācāravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria