Declension table of ?sadācārasmṛtivyākhyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sadācārasmṛtivyākhyā | sadācārasmṛtivyākhye | sadācārasmṛtivyākhyāḥ |
Vocative | sadācārasmṛtivyākhye | sadācārasmṛtivyākhye | sadācārasmṛtivyākhyāḥ |
Accusative | sadācārasmṛtivyākhyām | sadācārasmṛtivyākhye | sadācārasmṛtivyākhyāḥ |
Instrumental | sadācārasmṛtivyākhyayā | sadācārasmṛtivyākhyābhyām | sadācārasmṛtivyākhyābhiḥ |
Dative | sadācārasmṛtivyākhyāyai | sadācārasmṛtivyākhyābhyām | sadācārasmṛtivyākhyābhyaḥ |
Ablative | sadācārasmṛtivyākhyāyāḥ | sadācārasmṛtivyākhyābhyām | sadācārasmṛtivyākhyābhyaḥ |
Genitive | sadācārasmṛtivyākhyāyāḥ | sadācārasmṛtivyākhyayoḥ | sadācārasmṛtivyākhyānām |
Locative | sadācārasmṛtivyākhyāyām | sadācārasmṛtivyākhyayoḥ | sadācārasmṛtivyākhyāsu |