Declension table of ?sadācārasmṛtivyākhyā

Deva

FeminineSingularDualPlural
Nominativesadācārasmṛtivyākhyā sadācārasmṛtivyākhye sadācārasmṛtivyākhyāḥ
Vocativesadācārasmṛtivyākhye sadācārasmṛtivyākhye sadācārasmṛtivyākhyāḥ
Accusativesadācārasmṛtivyākhyām sadācārasmṛtivyākhye sadācārasmṛtivyākhyāḥ
Instrumentalsadācārasmṛtivyākhyayā sadācārasmṛtivyākhyābhyām sadācārasmṛtivyākhyābhiḥ
Dativesadācārasmṛtivyākhyāyai sadācārasmṛtivyākhyābhyām sadācārasmṛtivyākhyābhyaḥ
Ablativesadācārasmṛtivyākhyāyāḥ sadācārasmṛtivyākhyābhyām sadācārasmṛtivyākhyābhyaḥ
Genitivesadācārasmṛtivyākhyāyāḥ sadācārasmṛtivyākhyayoḥ sadācārasmṛtivyākhyānām
Locativesadācārasmṛtivyākhyāyām sadācārasmṛtivyākhyayoḥ sadācārasmṛtivyākhyāsu

Adverb -sadācārasmṛtivyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria