Declension table of ?sadācārasamṛddhi

Deva

FeminineSingularDualPlural
Nominativesadācārasamṛddhiḥ sadācārasamṛddhī sadācārasamṛddhayaḥ
Vocativesadācārasamṛddhe sadācārasamṛddhī sadācārasamṛddhayaḥ
Accusativesadācārasamṛddhim sadācārasamṛddhī sadācārasamṛddhīḥ
Instrumentalsadācārasamṛddhyā sadācārasamṛddhibhyām sadācārasamṛddhibhiḥ
Dativesadācārasamṛddhyai sadācārasamṛddhaye sadācārasamṛddhibhyām sadācārasamṛddhibhyaḥ
Ablativesadācārasamṛddhyāḥ sadācārasamṛddheḥ sadācārasamṛddhibhyām sadācārasamṛddhibhyaḥ
Genitivesadācārasamṛddhyāḥ sadācārasamṛddheḥ sadācārasamṛddhyoḥ sadācārasamṛddhīnām
Locativesadācārasamṛddhyām sadācārasamṛddhau sadācārasamṛddhyoḥ sadācārasamṛddhiṣu

Compound sadācārasamṛddhi -

Adverb -sadācārasamṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria