Declension table of ?sadācārasārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativesadācārasārasaṅgrahaḥ sadācārasārasaṅgrahau sadācārasārasaṅgrahāḥ
Vocativesadācārasārasaṅgraha sadācārasārasaṅgrahau sadācārasārasaṅgrahāḥ
Accusativesadācārasārasaṅgraham sadācārasārasaṅgrahau sadācārasārasaṅgrahān
Instrumentalsadācārasārasaṅgraheṇa sadācārasārasaṅgrahābhyām sadācārasārasaṅgrahaiḥ sadācārasārasaṅgrahebhiḥ
Dativesadācārasārasaṅgrahāya sadācārasārasaṅgrahābhyām sadācārasārasaṅgrahebhyaḥ
Ablativesadācārasārasaṅgrahāt sadācārasārasaṅgrahābhyām sadācārasārasaṅgrahebhyaḥ
Genitivesadācārasārasaṅgrahasya sadācārasārasaṅgrahayoḥ sadācārasārasaṅgrahāṇām
Locativesadācārasārasaṅgrahe sadācārasārasaṅgrahayoḥ sadācārasārasaṅgraheṣu

Compound sadācārasārasaṅgraha -

Adverb -sadācārasārasaṅgraham -sadācārasārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria