Declension table of ?sadācārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativesadācārasaṅgrahaḥ sadācārasaṅgrahau sadācārasaṅgrahāḥ
Vocativesadācārasaṅgraha sadācārasaṅgrahau sadācārasaṅgrahāḥ
Accusativesadācārasaṅgraham sadācārasaṅgrahau sadācārasaṅgrahān
Instrumentalsadācārasaṅgraheṇa sadācārasaṅgrahābhyām sadācārasaṅgrahaiḥ sadācārasaṅgrahebhiḥ
Dativesadācārasaṅgrahāya sadācārasaṅgrahābhyām sadācārasaṅgrahebhyaḥ
Ablativesadācārasaṅgrahāt sadācārasaṅgrahābhyām sadācārasaṅgrahebhyaḥ
Genitivesadācārasaṅgrahasya sadācārasaṅgrahayoḥ sadācārasaṅgrahāṇām
Locativesadācārasaṅgrahe sadācārasaṅgrahayoḥ sadācārasaṅgraheṣu

Compound sadācārasaṅgraha -

Adverb -sadācārasaṅgraham -sadācārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria