Declension table of ?sadācāraprakaraṇa

Deva

NeuterSingularDualPlural
Nominativesadācāraprakaraṇam sadācāraprakaraṇe sadācāraprakaraṇāni
Vocativesadācāraprakaraṇa sadācāraprakaraṇe sadācāraprakaraṇāni
Accusativesadācāraprakaraṇam sadācāraprakaraṇe sadācāraprakaraṇāni
Instrumentalsadācāraprakaraṇena sadācāraprakaraṇābhyām sadācāraprakaraṇaiḥ
Dativesadācāraprakaraṇāya sadācāraprakaraṇābhyām sadācāraprakaraṇebhyaḥ
Ablativesadācāraprakaraṇāt sadācāraprakaraṇābhyām sadācāraprakaraṇebhyaḥ
Genitivesadācāraprakaraṇasya sadācāraprakaraṇayoḥ sadācāraprakaraṇānām
Locativesadācāraprakaraṇe sadācāraprakaraṇayoḥ sadācāraprakaraṇeṣu

Compound sadācāraprakaraṇa -

Adverb -sadācāraprakaraṇam -sadācāraprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria