Declension table of ?sadācāranirṇaya

Deva

MasculineSingularDualPlural
Nominativesadācāranirṇayaḥ sadācāranirṇayau sadācāranirṇayāḥ
Vocativesadācāranirṇaya sadācāranirṇayau sadācāranirṇayāḥ
Accusativesadācāranirṇayam sadācāranirṇayau sadācāranirṇayān
Instrumentalsadācāranirṇayena sadācāranirṇayābhyām sadācāranirṇayaiḥ sadācāranirṇayebhiḥ
Dativesadācāranirṇayāya sadācāranirṇayābhyām sadācāranirṇayebhyaḥ
Ablativesadācāranirṇayāt sadācāranirṇayābhyām sadācāranirṇayebhyaḥ
Genitivesadācāranirṇayasya sadācāranirṇayayoḥ sadācāranirṇayānām
Locativesadācāranirṇaye sadācāranirṇayayoḥ sadācāranirṇayeṣu

Compound sadācāranirṇaya -

Adverb -sadācāranirṇayam -sadācāranirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria