Declension table of ?sadācāracandrodaya

Deva

MasculineSingularDualPlural
Nominativesadācāracandrodayaḥ sadācāracandrodayau sadācāracandrodayāḥ
Vocativesadācāracandrodaya sadācāracandrodayau sadācāracandrodayāḥ
Accusativesadācāracandrodayam sadācāracandrodayau sadācāracandrodayān
Instrumentalsadācāracandrodayena sadācāracandrodayābhyām sadācāracandrodayaiḥ sadācāracandrodayebhiḥ
Dativesadācāracandrodayāya sadācāracandrodayābhyām sadācāracandrodayebhyaḥ
Ablativesadācāracandrodayāt sadācāracandrodayābhyām sadācāracandrodayebhyaḥ
Genitivesadācāracandrodayasya sadācāracandrodayayoḥ sadācāracandrodayānām
Locativesadācāracandrodaye sadācāracandrodayayoḥ sadācāracandrodayeṣu

Compound sadācāracandrodaya -

Adverb -sadācāracandrodayam -sadācāracandrodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria