Declension table of sadācāra

Deva

NeuterSingularDualPlural
Nominativesadācāram sadācāre sadācārāṇi
Vocativesadācāra sadācāre sadācārāṇi
Accusativesadācāram sadācāre sadācārāṇi
Instrumentalsadācāreṇa sadācārābhyām sadācāraiḥ
Dativesadācārāya sadācārābhyām sadācārebhyaḥ
Ablativesadācārāt sadācārābhyām sadācārebhyaḥ
Genitivesadācārasya sadācārayoḥ sadācārāṇām
Locativesadācāre sadācārayoḥ sadācāreṣu

Compound sadācāra -

Adverb -sadācāram -sadācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria