Declension table of sadācāra

Deva

MasculineSingularDualPlural
Nominativesadācāraḥ sadācārau sadācārāḥ
Vocativesadācāra sadācārau sadācārāḥ
Accusativesadācāram sadācārau sadācārān
Instrumentalsadācāreṇa sadācārābhyām sadācāraiḥ sadācārebhiḥ
Dativesadācārāya sadācārābhyām sadācārebhyaḥ
Ablativesadācārāt sadācārābhyām sadācārebhyaḥ
Genitivesadācārasya sadācārayoḥ sadācārāṇām
Locativesadācāre sadācārayoḥ sadācāreṣu

Compound sadācāra -

Adverb -sadācāram -sadācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria