Declension table of ?sadābhrama

Deva

NeuterSingularDualPlural
Nominativesadābhramam sadābhrame sadābhramāṇi
Vocativesadābhrama sadābhrame sadābhramāṇi
Accusativesadābhramam sadābhrame sadābhramāṇi
Instrumentalsadābhrameṇa sadābhramābhyām sadābhramaiḥ
Dativesadābhramāya sadābhramābhyām sadābhramebhyaḥ
Ablativesadābhramāt sadābhramābhyām sadābhramebhyaḥ
Genitivesadābhramasya sadābhramayoḥ sadābhramāṇām
Locativesadābhrame sadābhramayoḥ sadābhrameṣu

Compound sadābhrama -

Adverb -sadābhramam -sadābhramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria