Declension table of ?sadābhavyā

Deva

FeminineSingularDualPlural
Nominativesadābhavyā sadābhavye sadābhavyāḥ
Vocativesadābhavye sadābhavye sadābhavyāḥ
Accusativesadābhavyām sadābhavye sadābhavyāḥ
Instrumentalsadābhavyayā sadābhavyābhyām sadābhavyābhiḥ
Dativesadābhavyāyai sadābhavyābhyām sadābhavyābhyaḥ
Ablativesadābhavyāyāḥ sadābhavyābhyām sadābhavyābhyaḥ
Genitivesadābhavyāyāḥ sadābhavyayoḥ sadābhavyānām
Locativesadābhavyāyām sadābhavyayoḥ sadābhavyāsu

Adverb -sadābhavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria