Declension table of ?sadābhavya

Deva

NeuterSingularDualPlural
Nominativesadābhavyam sadābhavye sadābhavyāni
Vocativesadābhavya sadābhavye sadābhavyāni
Accusativesadābhavyam sadābhavye sadābhavyāni
Instrumentalsadābhavyena sadābhavyābhyām sadābhavyaiḥ
Dativesadābhavyāya sadābhavyābhyām sadābhavyebhyaḥ
Ablativesadābhavyāt sadābhavyābhyām sadābhavyebhyaḥ
Genitivesadābhavyasya sadābhavyayoḥ sadābhavyānām
Locativesadābhavye sadābhavyayoḥ sadābhavyeṣu

Compound sadābhavya -

Adverb -sadābhavyam -sadābhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria