Declension table of ?sadābhavā

Deva

FeminineSingularDualPlural
Nominativesadābhavā sadābhave sadābhavāḥ
Vocativesadābhave sadābhave sadābhavāḥ
Accusativesadābhavām sadābhave sadābhavāḥ
Instrumentalsadābhavayā sadābhavābhyām sadābhavābhiḥ
Dativesadābhavāyai sadābhavābhyām sadābhavābhyaḥ
Ablativesadābhavāyāḥ sadābhavābhyām sadābhavābhyaḥ
Genitivesadābhavāyāḥ sadābhavayoḥ sadābhavānām
Locativesadābhavāyām sadābhavayoḥ sadābhavāsu

Adverb -sadābhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria