Declension table of ?sadābhava

Deva

NeuterSingularDualPlural
Nominativesadābhavam sadābhave sadābhavāni
Vocativesadābhava sadābhave sadābhavāni
Accusativesadābhavam sadābhave sadābhavāni
Instrumentalsadābhavena sadābhavābhyām sadābhavaiḥ
Dativesadābhavāya sadābhavābhyām sadābhavebhyaḥ
Ablativesadābhavāt sadābhavābhyām sadābhavebhyaḥ
Genitivesadābhavasya sadābhavayoḥ sadābhavānām
Locativesadābhave sadābhavayoḥ sadābhaveṣu

Compound sadābhava -

Adverb -sadābhavam -sadābhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria