Declension table of ?sadābhāsā

Deva

FeminineSingularDualPlural
Nominativesadābhāsā sadābhāse sadābhāsāḥ
Vocativesadābhāse sadābhāse sadābhāsāḥ
Accusativesadābhāsām sadābhāse sadābhāsāḥ
Instrumentalsadābhāsayā sadābhāsābhyām sadābhāsābhiḥ
Dativesadābhāsāyai sadābhāsābhyām sadābhāsābhyaḥ
Ablativesadābhāsāyāḥ sadābhāsābhyām sadābhāsābhyaḥ
Genitivesadābhāsāyāḥ sadābhāsayoḥ sadābhāsānām
Locativesadābhāsāyām sadābhāsayoḥ sadābhāsāsu

Adverb -sadābhāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria