Declension table of ?sadaṇḍa

Deva

MasculineSingularDualPlural
Nominativesadaṇḍaḥ sadaṇḍau sadaṇḍāḥ
Vocativesadaṇḍa sadaṇḍau sadaṇḍāḥ
Accusativesadaṇḍam sadaṇḍau sadaṇḍān
Instrumentalsadaṇḍena sadaṇḍābhyām sadaṇḍaiḥ sadaṇḍebhiḥ
Dativesadaṇḍāya sadaṇḍābhyām sadaṇḍebhyaḥ
Ablativesadaṇḍāt sadaṇḍābhyām sadaṇḍebhyaḥ
Genitivesadaṇḍasya sadaṇḍayoḥ sadaṇḍānām
Locativesadaṇḍe sadaṇḍayoḥ sadaṇḍeṣu

Compound sadaṇḍa -

Adverb -sadaṇḍam -sadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria