Declension table of ?sadaṃśaka

Deva

MasculineSingularDualPlural
Nominativesadaṃśakaḥ sadaṃśakau sadaṃśakāḥ
Vocativesadaṃśaka sadaṃśakau sadaṃśakāḥ
Accusativesadaṃśakam sadaṃśakau sadaṃśakān
Instrumentalsadaṃśakena sadaṃśakābhyām sadaṃśakaiḥ sadaṃśakebhiḥ
Dativesadaṃśakāya sadaṃśakābhyām sadaṃśakebhyaḥ
Ablativesadaṃśakāt sadaṃśakābhyām sadaṃśakebhyaḥ
Genitivesadaṃśakasya sadaṃśakayoḥ sadaṃśakānām
Locativesadaṃśake sadaṃśakayoḥ sadaṃśakeṣu

Compound sadaṃśaka -

Adverb -sadaṃśakam -sadaṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria