Declension table of ?sadaṃśa

Deva

NeuterSingularDualPlural
Nominativesadaṃśam sadaṃśe sadaṃśāni
Vocativesadaṃśa sadaṃśe sadaṃśāni
Accusativesadaṃśam sadaṃśe sadaṃśāni
Instrumentalsadaṃśena sadaṃśābhyām sadaṃśaiḥ
Dativesadaṃśāya sadaṃśābhyām sadaṃśebhyaḥ
Ablativesadaṃśāt sadaṃśābhyām sadaṃśebhyaḥ
Genitivesadaṃśasya sadaṃśayoḥ sadaṃśānām
Locativesadaṃśe sadaṃśayoḥ sadaṃśeṣu

Compound sadaṃśa -

Adverb -sadaṃśam -sadaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria