Declension table of ?sadaḥstha

Deva

NeuterSingularDualPlural
Nominativesadaḥstham sadaḥsthe sadaḥsthāni
Vocativesadaḥstha sadaḥsthe sadaḥsthāni
Accusativesadaḥstham sadaḥsthe sadaḥsthāni
Instrumentalsadaḥsthena sadaḥsthābhyām sadaḥsthaiḥ
Dativesadaḥsthāya sadaḥsthābhyām sadaḥsthebhyaḥ
Ablativesadaḥsthāt sadaḥsthābhyām sadaḥsthebhyaḥ
Genitivesadaḥsthasya sadaḥsthayoḥ sadaḥsthānām
Locativesadaḥsthe sadaḥsthayoḥ sadaḥstheṣu

Compound sadaḥstha -

Adverb -sadaḥstham -sadaḥsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria